Contact Us

Name

Email *

Message *

Wednesday 12 November 2014

Krishna Dwadasa Manjari

Shri Hari Hara

While Sridhara Ayyawal was staying in Trichy, some greedy neighbours voiced their opinion to the King that Ayyawal was more leaning towards Lord Shiva than Lord Vishnu and he should be put to test. The King who was a great devotee of Ayyaval did not like the idea of testing the saint. However the desire to know the heart of the saint sprouted in him and hence he decided to test Ayyaval without malice and hit upon a plan. 

He ordered the priests to dress up Sri Mathrubhuteshwara Lord Shiva in Tiruchirapalli as Lord Krishna and take him in procession. He thought that Sridhara Ayyaval’s reaction would indicate his bias. When the procession passed through the home of Ayyaval he was meditating on Lord Shiva. Upon hearing that the procession is nearing his house he came out to see the Lord and found Mathrubuteshwara in the form of Krishna. 

Upon seeing this Ayyaval spontaneously poured out and started praising Lord Krishna through his divine composition known as “Krishna Dwadasa Manjari comprising of twelve verses and in one of the verse he asks , “Oh! Lord Krishna! When will I spend every moment of my life in meditating on your Lotus Feet by reminding myself of the transitory nature of this world, being humble, knowing my deficiencies, turning blind to other’s faults, being compassionate towards all living beings, being a servant of the devotees of the Lord and eyeing both joy and sorrow alike?” 

The King was taken aback on this and all his greedy neighbours fell at the feet of Sridhara Ayyaval and apologized for their ignorance. The King then requested Ayyaval to stay back in Trichy. However Ayyaval politely declinded the offer as that will stop his mission of spreading the divine message to the world.


|| श्री श्रीधरवेंकटेशार्येण कृता ॥
दुराशान्धो\-.अमुष्मिन्विषय\-विसरावर्तजठरे
तृणच्छन्ने कूपे तृणकबललुब्धः पशुरिव ।
पतित्वा खिद्येऽसावगतिरित उद्धृत्य कलयेः
कदा मां कृष्ण त्वत्पदकमललाभेन सुखितम् ॥ 1 ॥
कथंचि\-द्यच्चित्ते कमलभव\-कामान्तकमुखाः
वहन्तो मज्जन्ति स्वय\-मनवधौ हर्षजलधौ ।
Vkva तद्दिव्य\-श्रीमच्चरणकमलं कृष्ण भवतः
क्व चाहं तत्रेहा मम शुन इवा\-खण्डलपदे ॥ 2 ॥
दुरापस्त्वं कृष्ण स्मरहर\-मुखानां तदपि ते
क्षतिः का कारुण्या\-दगतिरिति मां लालयसि चेत् ।
प्रपश्यन् रथ्यायां शिशु\-मगति\-मुद्दामरुदितं
न सम्राडप्यङ्गे दधदुरुदयस्सान्त्वयति किम् ॥ 3 ॥
प्रतिश्वासं नेतुं प्रयतनधुरीणः पितृपतिः
विपत्तीनां व्यक्तं विहरणमिदं तु प्रतिपदम् ।
तथा हेयव्यूहा तनुरियमिहा\-थाप्य्भिरमे
हतात्मा कृष्णैतां कुमति\-मपहन्या मम कदा ॥ 4 ॥
विधीशाराध्यस्त्वं प्रणय\-विनयाभ्यां भजसि यान्
प्रियस्ते यत्सेवी विमत इतरस्तेषु तृणधीः ।
किमन्य\-त्सर्वापि त्वदनभिमतैव स्थितिरहो
दुरात्मैवं ते स्यां यदुवर दयार्हाः कथमहम् ॥ 5 ॥
विनिन्द्यत्वे तुल्याधिक\-विरहिता य खलु खलाः
तथा भूतं कृत्यं यदपि सह तैरेव वसतिः ।
तदेवानुष्ठेयं मम भवति नेहास्त्यरुचिर\-
प्यहो धिङ्मां कुर्वे किमिव न दया कृष्ण मयि ते ॥ 6 ॥
त्वदाख्या\-भिख्यान त्वदमल\-गुणास्वादन भवत्\-
सपर्यायासक्ता जगति कति वाऽऽनन्दजलधौ ।
न खेलन्त्येवं दुर्व्यसन\-हुतभुग्गर्भ\-पतित\-
स्त्वहं सीदाम्येको यदुवर दयेथा मम कदा ॥ 7 ॥
कद वा निर्हेतून्मिषित\-करुणालिङ्गितभवत्\-
कटाक्षालब्धेन व्यसनगहना\-न्निर्गत इतः ।
hatAsheSa\-ग्लानिन्यमृतरस\-निष्यन्दशिशिरे
सुखं पादांभोजे यदुवर कदासानि विहरन् ॥ 8 ॥
अनित्यत्वं जान\-न्नतिदृढ\-मदर्पस्सविनयः
स्वके दोषेऽभिज्ञः परजुषि तु मूढस्सकरुणः ।
सतां दासश्शान्त\-स्सममति\-रजस्रं तव यथा
भजेयं पादाब्जं यदुवर दयेथा मम कदा ॥ 9 ॥
करालं दावाग्निं कबलितवता देव भवता
परित्राता गोपाः परमकृपया किन्न हि पुरा ।
मदीयान्तर्वैरिप्रकर\-दहनं किं कबलयन्
दयासिन्धो गोपीदयित वद गोपायसि न माम् ॥ 10 ॥
न भीरारुह्यांस नदति शमने नाप्युदयते
जुगुप्सा देहस्याशुचिनिचयभावे स्पुटतरे ।
अपि व्रीडा नोदेत्यवमतिशते सत्यनुपदं
क्व मे स्यात्तवभक्तिः कथमिव कृपा कृष्ण मयि ते ॥ 11 ॥
बलीयस्यत्यन्तं मदघपटली तद्यदुपते
परित्रातुं नो मां प्रभवसि तथा नो दमयितुम् ।
अलाभादर्तीनामिदमनुगुणानामदयिते
कियद्दौस्थ्यं धिङ्मां त्वयि विमतमात्मद्रुहमिमम् ॥ 12 ॥
|| इति श्री श्रीधरवेङ्कटेशार्येणकृता
कृष्णद्वादशमञ्जरी समाप्ता ॥



Also read Sri Sridhara Venkatesa Ayyaval













No comments:

Post a Comment