Contact Us

Name

Email *

Message *

Wednesday 28 December 2016

Soundarya Lahari - Sloka: 52


Beneficial Results: 
காமஜயம் Victory over desire/lust.
Strengthens eye-sight and hearing.


गते कर्णाभ्यर्णं गरुत इव पक्ष्माणि दधती
पुरां भेत्तुश्चित्तप्रशमरसविद्रावणफले ।
इमे नेत्रे गोत्राधरपतिकुलोत्तंसकलिके
तवाकर्णाकृष्टस्मरशरविलासं कलयतः ॥ ५२॥

Monday 26 December 2016

Shivananda Lahari - Sloka: 6


வீண் விவாதம் | Futile Debate


घटो वा मृत्पिण्डोऽप्यणुरपि च धूमोऽग्निरचलः
पटो वा तन्तुर्वा परिहरति किं घोरशमनम् ।
वृथा कण्ठक्षोभं वहसि तरसा तर्कवचसा
पदाम्भोजं शंभोर्भज परमसौख्यं व्रज सुधीः ॥ ६॥

Tuesday 13 December 2016

Soundarya Lahari - Sloka: 51


Beneficial Results: 
ஸர்வஜன வசியம் Enticing people, obtaining Devi's grace and achieving high influence.
The rasas involved in this sloka (fear, disgust, dislike, anger, love, heroism, compassion and wonder) are one less than the navarasas; full of potency to rejuvenate the life of the devotee.

शिवे शृङ्गारार्द्रा तदितरजने कुत्सनपरा
सरोषा गङ्गायां गिरिशचरिते विस्मयवती ।
हराहिभ्यो भीता सरसिरुहसौभाग्यजयिनी
सखीषु स्मेरा ते मयि जननी दृष्टिः सकरुणा ॥ ५१॥

Sunday 11 December 2016

Shivananda Lahari - Sloka: 5


சிவனது கருணையைக் கோருதல் | Plead for Shiva's mercy


स्मृतौ शास्त्रे वैद्ये शकुनकवितागानफणितौ
पुराणे मन्त्रे वा स्तुतिनटनहास्येष्वचतुरः ।
कथं राज्ञां प्रीतिर्भवति मयि कोऽहं पशुपते
पशुं मां सर्वज्ञ प्रथित कृपया पालय विभो ॥ ५॥

Sunday 4 December 2016

Atmarpanastuti - Sloka 50


आत्मार्पणस्तुतिरियं भगवन्निबद्धा
यद्यप्यनन्यमनसा न मया तथापि ।
वाचापि केवलमयं शरणं वृणीते
दीनो वराक इति रक्ष कृपानिधे माम् ॥ ५०॥

इति श्रीमदप्पय्यदीक्षितेन्द्राणां कृतिश्वन्यतमा आत्मार्पणस्तुतिः सम्पूर्णा ।